Detailed Notes on bhairav kavach

Wiki Article

  

हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः

एतद् कवचमीशान तव स्नेहात्प्रकाशितम्।

दुर्भिक्षे राजपीडायां ग्रामे वा वैरिमध्यके । यत्र यत्र भयं प्राप्तः सर्वत्र प्रपठेन्नरः ।।

प्राणत्यागं करिष्यामि यदि नो कथयिष्यसि ।

ॐ ह्रीं नाभिदेशे कपाली च लिङ्गे भीषणभैरवः ।

ऊर्ध्वं पातु विधाता च here पाताले नन्दको विभुः ।



सर्वदा पातु ह्रीं बीजं बाह्वोर्युगलमेव च ॥



वेदादिबीजमादाय भगमान् तदनन्तरम् ॥ १७॥

यस्मै कस्मै न दातव्यं कवचेशं सुदुर्लभम्



कुरुद्वयं महेशानि मोहने परिकीर्तितम् ॥ ८॥

Report this wiki page